-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10 Sumaṅgalattheraapadāna
Sīhāsaniyavagga
Sumaṅgalattheraapadāna
124.
| 837 “Āhutiṃ yiṭṭhukāmohaṃ, |
| paṭiyādetvāna bhojanaṃ; |
| Brāhmaṇe paṭimānento, |
| visāle māḷake ṭhito. |
125.
| 838 Athaddasāsiṃ sambuddhaṃ, |
| piyadassiṃ mahāyasaṃ; |
| Sabbalokavinetāraṃ, |
| sayambhuṃ aggapuggalaṃ. |
126.
| 839 Bhagavantaṃ jutimantaṃ, |
| sāvakehi purakkhataṃ; |
| Ādiccamiva rocantaṃ, |
| rathiyaṃ paṭipannakaṃ. |
127.
| 840 Añjaliṃ paggahetvāna, |
| sakaṃ cittaṃ pasādayiṃ; |
| Manasāva nimantesiṃ, |
| ‘āgacchatu mahāmuni’. |
128.
| 841 Mama saṅkappamaññāya, |
| satthā loke anuttaro; |
| Khīṇāsavasahassehi, |
| mama dvāraṃ upāgami. |
129.
| 842 Namo te purisājañña, |
| namo te purisuttama; |
| Pāsādaṃ abhirūhitvā, |
| sīhāsane nisīdataṃ. |
130.
| 843 Danto dantaparivāro, |
| tiṇṇo tārayataṃ varo; |
| Pāsādaṃ abhirūhitvā, |
| nisīdi pavarāsane. |
131.
| 844 Yaṃ me atthi sake gehe, |
| āmisaṃ paccupaṭṭhitaṃ; |
| Tāhaṃ buddhassa pādāsiṃ, |
| pasanno sehi pāṇibhi. |
132.
| 845 Pasannacitto sumano, |
| vedajāto katañjalī; |
| Buddhaseṭṭhaṃ namassāmi, |
| aho buddhassuḷāratā. |
133.
| 846 Aṭṭhannaṃ payirūpāsataṃ, |
| bhuñjaṃ khīṇāsavā bahū; |
| Tuyheveso ānubhāvo, |
| saraṇaṃ taṃ upemahaṃ. |
134.
| 847 Piyadassī ca bhagavā, |
| lokajeṭṭho narāsabho; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
135.
| 848 ‘Yo so saṃghaṃ abhojesi, |
| ujubhūtaṃ samāhitaṃ; |
| Tathāgatañca sambuddhaṃ, |
| suṇātha mama bhāsato. |
136.
| 849 Sattavīsatikkhattuṃ so, |
| devarajjaṃ karissati; |
| Sakakammābhiraddho so, |
| devaloke ramissati. |
137.
| 850 Dasa aṭṭha cakkhattuṃ so, |
| cakkavattī bhavissati; |
| Pathabyā rajjaṃ pañcasataṃ, |
| vasudhaṃ āvasissati’. |
138.
| 851 Araññavanamoggayha, |
| kānanaṃ byagghasevitaṃ; |
| Padhānaṃ padahitvāna, |
| kilesā jhāpitā mayā. |
139.
| 852 Aṭṭhārase kappasate, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhattadānassidaṃ phalaṃ. |
140.
| 853 Paṭisambhidā catasso, |
| Vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| Kataṃ buddhassa sāsanaṃ”. (803) |
854 Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.
855 Sumaṅgalattherassāpadānaṃ dasamaṃ.
856 Tassuddānaṃ
| 857 Sīhāsanī ekathambhī, |
| nando ca cūḷapanthako; |
| Pilindarāhulo ceva, |
| vaṅganto raṭṭhapālako. |
| 858 Sopāko maṅgalo ceva, |
| daseva dutiye vagge; |
| Satañca aṭṭhatiṃsa ca, |
| gāthā cettha pakāsitā. |
859 Sīhāsaniyavaggo dutiyo.