-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.8 Raṭṭhapālattheraapadāna
Sīhāsaniyavagga
Raṭṭhapālattheraapadāna
97.
| 806 “Padumuttarassa bhagavato, |
| Lokajeṭṭhassa tādino; |
| Varanāgo mayā dinno, |
| Īsādanto urūḷhavā. |
98.
| 807 Setacchatto pasobhito, |
| sakappano sahatthipo; |
| Agghāpetvāna taṃ sabbaṃ, |
| saṃghārāmaṃ akārayiṃ. |
99.
| 808 Catupaññāsasahassāni, |
| pāsāde kārayiṃ ahaṃ; |
| Mahoghadānaṃ karitvāna, |
| niyyādesiṃ mahesino. |
100.
| 809 Anumodi mahāvīro, |
| sayambhū aggapuggalo; |
| Sabbe jane hāsayanto, |
| desesi amataṃ padaṃ. |
101.
| 810 Taṃ me buddho viyākāsi, |
| jalajuttaranāmako; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
102.
| 811 ‘Catupaññāsasahassāni, |
| pāsāde kārayī ayaṃ; |
| Kathayissāmi vipākaṃ, |
| suṇotha mama bhāsato. |
103.
| 812 Aṭṭhārasasahassāni, |
| kūṭāgārā bhavissare; |
| Byamhuttamamhi nibbattā, |
| sabbasoṇṇamayā ca te. |
104.
| 813 Paññāsakkhattuṃ devindo, |
| devarajjaṃ karissati; |
| Aṭṭhapaññāsakkhattuñca, |
| cakkavattī bhavissati. |
105.
| 814 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
106.
| 815 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Aḍḍhe kule mahābhoge, |
| nibbattissati tāvade. |
107.
| 816 So pacchā pabbajitvāna, |
| sukkamūlena codito; |
| Raṭṭhapāloti nāmena, |
| hessati satthu sāvako. |
108.
| 817 Padhānapahitatto so, |
| upasanto nirūpadhi; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
109.
| 818 Uṭṭhāya abhinikkhamma, |
| jahitā bhogasampadā; |
| Kheḷapiṇḍeva bhogamhi, |
| pemaṃ mayhaṃ na vijjati. |
110.
| 819 Vīriyaṃ me dhuradhorayhaṃ, |
| yogakkhemādhivāhanaṃ; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
111.
| 820 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
821 Itthaṃ sudaṃ āyasmā raṭṭhapālo thero imā gāthāyo abhāsitthāti.
822 Raṭṭhapālattherassāpadānaṃ aṭṭhamaṃ.