-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.7 Upasenavaṅgantaputtattheraapadāna
Sīhāsaniyavagga
Upasenavaṅgantaputtattheraapadāna
86.
| 793 “Padumuttaraṃ bhagavantaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ; |
| Pabbhāramhi nisīdantaṃ, |
| upagacchiṃ naruttamaṃ. |
87.
| 794 Kaṇikārapupphaṃ disvā, |
| vaṇṭe chetvānahaṃ tadā; |
| Alaṅkaritvā chattamhi, |
| buddhassa abhiropayiṃ. |
88.
| 795 Piṇḍapātañca pādāsiṃ, |
| paramannaṃ subhojanaṃ; |
| Buddhena navame tattha, |
| samaṇe aṭṭha bhojayiṃ. |
89.
| 796 Anumodi mahāvīro, |
| sayambhū aggapuggalo; |
| Iminā chattadānena, |
| paramannapavecchanā. |
90.
| 797 Tena cittappasādena, |
| sampattimanubhossasi; |
| Chattiṃsakkhattuṃ devindo, |
| devarajjaṃ karissati. |
91.
| 798 Ekavīsatikkhattuñca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
92.
| 799 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
93.
| 800 Sāsane dibbamānamhi, |
| manussattaṃ gamissati; |
| Tassa dhammesu dāyādo, |
| oraso dhammanimmito. |
94.
| 801 Upasenoti nāmena, |
| hessati satthu sāvako; |
| Samantapāsādikattā, |
| aggaṭṭhāne ṭhapessati. |
95.
| 802 Carimaṃ vattate mayhaṃ, |
| bhavā sabbe samūhatā; |
| Dhāremi antimaṃ dehaṃ, |
| jetvā māraṃ savāhiniṃ. |
96.
| 803 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
804 Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero imā gāthāyo abhāsitthāti.
805
Upasenavaṅgantaputtattherassāpadānaṃ sattamaṃ.
Tatiyabhāṇavāraṃ.