-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.6 Rāhulattheraapadāna
Sīhāsaniyavagga
Rāhulattheraapadāna
68.
| 773 “Padumuttarassa bhagavato, |
| Lokajeṭṭhassa tādino; |
| Sattabhūmamhi pāsāde, |
| Ādāsaṃ santhariṃ ahaṃ. |
69.
| 774 Khīṇāsavasahassehi, |
| parikiṇṇo mahāmuni; |
| Upāgami gandhakuṭiṃ, |
| dvipadindo narāsabho. |
70.
| 775 Virocento gandhakuṭiṃ, |
| devadevo narāsabho; |
| Bhikkhusaṃghe ṭhito satthā, |
| imā gāthā abhāsatha. |
71.
| 776 ‘Yenāyaṃ jotitā seyyā, |
| ādāsova susanthato; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
72.
| 777 Soṇṇamayā rūpimayā, |
| atho veḷuriyāmayā; |
| Nibbattissanti pāsādā, |
| ye keci manaso piyā. |
73.
| 778 Catusaṭṭhikkhattuṃ devindo, |
| devarajjaṃ karissati; |
| Sahassakkhattuṃ cakkavattī, |
| bhavissati anantarā. |
74.
| 779 Ekavīsatikappamhi, |
| vimalo nāma khattiyo; |
| Cāturanto vijitāvī, |
| cakkavattī bhavissati. |
75.
| 780 Nagaraṃ reṇuvatī nāma, |
| iṭṭhakāhi sumāpitaṃ; |
| Āyāmato tīṇi sataṃ, |
| caturassasamāyutaṃ. |
76.
| 781 Sudassano nāma pāsādo, |
| vissakammena māpito; |
| Kūṭāgāravarūpeto, |
| sattaratanabhūsito. |
77.
| 782 Dasasaddāvivittaṃ taṃ, |
| vijjādharasamākulaṃ; |
| Sudassanaṃva nagaraṃ, |
| devatānaṃ bhavissati. |
78.
| 783 Pabhā niggacchate tassa, |
| uggacchanteva sūriye; |
| Virocessati taṃ niccaṃ, |
| samantā aṭṭhayojanaṃ. |
79.
| 784 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
80.
| 785 Tusitā so cavitvāna, |
| sukkamūlena codito; |
| Gotamassa bhagavato, |
| atrajo so bhavissati. |
81.
| 786 Sacevaseyya agāraṃ, |
| cakkavattī bhaveyya so; |
| Aṭṭhānametaṃ yaṃ tādī, |
| agāre ratimajjhagā. |
82.
| 787 Nikkhamitvā agāramhā, |
| pabbajissati subbato; |
| Rāhulo nāma nāmena, |
| arahā so bhavissati’. |
83.
| 788 Kikīva aṇḍaṃ rakkheyya, |
| cāmarī viya vāladhiṃ; |
| Nipako sīlasampanno, |
| evaṃ rakkhiṃ mahāmuni. |
84.
| 789 Tassāhaṃ dhammamaññāya, |
| vihāsiṃ sāsane rato; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
85.
| 790 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
791 Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo abhāsitthāti.
792 Rāhulattherassāpadānaṃ chaṭṭhaṃ.