-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.5 Pilindavacchattheraapadāna
Sīhāsaniyavagga
Pilindavacchattheraapadāna
55.
| 758 “Nibbute lokanāthamhi, |
| sumedhe aggapuggale; |
| Pasannacitto sumano, |
| thūpapūjaṃ akāsahaṃ. |
56.
| 759 Ye ca khīṇāsavā tattha, |
| chaḷabhiññā mahiddhikā; |
| Tehaṃ tattha samānetvā, |
| saṃghabhattaṃ akāsahaṃ. |
57.
| 760 Sumedhassa bhagavato, |
| upaṭṭhāko tadā ahu; |
| Sumedho nāma nāmena, |
| anumodittha so tadā. |
58.
| 761 Tena cittappasādena, |
| vimānaṃ upapajjahaṃ; |
| Chaḷāsītisahassāni, |
| accharāyo ramiṃsu me. |
59.
| 762 Mameva anuvattanti, |
| sabbakāmehi tā sadā; |
| Aññe deve abhibhomi, |
| puññakammassidaṃ phalaṃ. |
60.
| 763 Pañcavīsatikappamhi, |
| varuṇo nāma khattiyo; |
| Visuddhabhojano āsiṃ, |
| cakkavattī ahaṃ tadā. |
61.
| 764 Na te bījaṃ pavapanti, |
| napi nīyanti naṅgalā; |
| Akaṭṭhapākimaṃ sāliṃ, |
| paribhuñjanti mānusā. |
62.
| 765 Tattha rajjaṃ karitvāna, |
| devattaṃ puna gacchahaṃ; |
| Tadāpi edisā mayhaṃ, |
| nibbattā bhogasampadā. |
63.
| 766 Na maṃ mittā amittā vā, |
| hiṃsanti sabbapāṇino; |
| Sabbesampi piyo homi, |
| puññakammassidaṃ phalaṃ. |
64.
| 767 Tiṃsakappasahassamhi, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| gandhālepassidaṃ phalaṃ. |
65.
| 768 Imasmiṃ bhaddake kappe, |
| eko āsiṃ janādhipo; |
| Mahānubhāvo rājāhaṃ, |
| cakkavattī mahabbalo. |
66.
| 769 Sohaṃ pañcasu sīlesu, |
| ṭhapetvā janataṃ bahuṃ; |
| Pāpetvā sugatiṃyeva, |
| devatānaṃ piyo ahuṃ. |
67.
| 770 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
771 Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo abhāsitthāti.
772 Pilindavacchattherassāpadānaṃ pañcamaṃ.