-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4 Cūḷapanthakattheraapadāna
Sīhāsaniyavagga
Cūḷapanthakattheraapadāna
35.
| 736 “Padumuttaro nāma jino, |
| āhutīnaṃ paṭiggaho; |
| Gaṇamhā vūpakaṭṭho so, |
| himavante vasī tadā. |
36.
| 737 Ahampi himavantamhi, |
| vasāmi assame tadā; |
| Acirāgataṃ mahāvīraṃ, |
| upesiṃ lokanāyakaṃ. |
37.
| 738 Pupphacchattaṃ gahetvāna, |
| upagacchiṃ narāsabhaṃ; |
| Samādhiṃ samāpajjantaṃ, |
| antarāyamakāsahaṃ. |
38.
| 739 Ubho hatthehi paggayha, |
| pupphacchattaṃ adāsahaṃ; |
| Paṭiggahesi bhagavā, |
| padumuttaro mahāmuni. |
39.
| 740 Sabbe devā attamanā, |
| himavantaṃ upenti te; |
| Sādhukāraṃ pavattesuṃ, |
| anumodissati cakkhumā. |
40.
| 741 Idaṃ vatvāna te devā, |
| upagacchuṃ naruttamaṃ; |
| Ākāse dhārayantassa, |
| padumacchattamuttamaṃ. |
41.
| 742 Satapattachattaṃ paggayha, |
| adāsi tāpaso mama; |
| ‘Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
42.
| 743 Pañcavīsatikappāni, |
| devarajjaṃ karissati; |
| Catuttiṃsatikkhattuñca, |
| cakkavattī bhavissati. |
43.
| 744 Yaṃ yaṃ yoniṃ saṃsarati, |
| devattaṃ atha mānusaṃ; |
| Abbhokāse patiṭṭhantaṃ, |
| padumaṃ dhārayissati. |
44.
| 745 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
45.
| 746 Pakāsite pāvacane, |
| manussattaṃ labhissati; |
| Manomayamhi kāyamhi, |
| uttamo so bhavissati. |
46.
| 747 Dve bhātaro bhavissanti, |
| ubhopi panthakavhayā; |
| Anubhotvā uttamatthaṃ, |
| jotayissanti sāsanaṃ’. |
47.
| 748 Sohaṃ aṭṭhārasavasso, |
| pabbajiṃ anagāriyaṃ; |
| Visesāhaṃ na vindāmi, |
| sakyaputtassa sāsane. |
48.
| 749 Dandhā mayhaṃ gatī āsi, |
| paribhūto pure ahuṃ; |
| Bhātā ca maṃ paṇāmesi, |
| gaccha dāni sakaṃ gharaṃ. |
49.
| 750 Sohaṃ paṇāmito santo, |
| saṃghārāmassa koṭṭhake; |
| Dummano tattha aṭṭhāsiṃ, |
| sāmaññasmiṃ apekkhavā. |
50.
| 751 Bhagavā tattha āgacchi, |
| sīsaṃ mayhaṃ parāmasi; |
| Bāhāya maṃ gahetvāna, |
| saṃghārāmaṃ pavesayi. |
51.
| 752 Anukampāya me satthā, |
| adāsi pādapuñchaniṃ; |
| Evaṃ suddhaṃ adhiṭṭhehi, |
| ekamantamadhiṭṭhahaṃ. |
52.
| 753 Hatthehi tamahaṃ gayha, |
| sariṃ kokanadaṃ ahaṃ; |
| Tattha cittaṃ vimucci me, |
| arahattaṃ apāpuṇiṃ. |
53.
| 754 Manomayesu kāyesu, |
| sabbattha pāramiṃ gato; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
54.
| 755 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
756 Itthaṃ sudaṃ āyasmā cūḷapanthako thero imā gāthāyo abhāsitthāti.
757 Cūḷapanthakattherassāpadānaṃ catutthaṃ.