-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.3 Nandattheraapadāna
Sīhāsaniyavagga
Nandattheraapadāna
27.
| 726 “Padumuttarassa bhagavato, |
| Lokajeṭṭhassa tādino; |
| Vatthaṃ khomaṃ mayā dinnaṃ, |
| Sayambhussa mahesino. |
28.
| 727 Taṃ me buddho viyākāsi, |
| jalajuttaranāmako; |
| ‘Iminā vatthadānena, |
| hemavaṇṇo bhavissasi. |
29.
| 728 Dve sampattī anubhotvā, |
| kusalamūlehi codito; |
| Gotamassa bhagavato, |
| kaniṭṭho tvaṃ bhavissasi. |
30.
| 729 Rāgaratto sukhasīlo, |
| kāmesu gedhamāyuto; |
| Buddhena codito santo, |
| tadā tvaṃ pabbajissasi. |
31.
| 730 Pabbajitvāna tvaṃ tattha, |
| kusalamūlena codito; |
| Sabbāsave pariññāya, |
| nibbāyissasināsavo’. |
32.
| 731 Satta kappasahassamhi, |
| caturo ceḷanāmakā; |
| Saṭṭhi kappasahassamhi, |
| upacelā catujjanā. |
33.
| 732 Pañca kappasahassamhi, |
| ceḷāva caturo janā; |
| Sattaratanasampannā, |
| catudīpamhi issarā. |
34.
| 733 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
734 Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo abhāsitthāti.
735 Nandattherassāpadānaṃ tatiyaṃ.