-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2 Ekatthambhikattheraapadāna
Sīhāsaniyavagga
Ekatthambhikattheraapadāna
13.
| 710 “Siddhatthassa bhagavato, |
| mahāpūgagaṇo ahu; |
| Saraṇaṃ gatā ca te buddhaṃ, |
| saddahanti tathāgataṃ. |
14.
| 711 Sabbe saṅgamma mantetvā, |
| māḷaṃ kubbanti satthuno; |
| Ekatthambhaṃ alabhantā, |
| vicinanti brahāvane. |
15.
| 712 Tehaṃ araññe disvāna, |
| upagamma gaṇaṃ tadā; |
| Añjaliṃ paggahetvāna, |
| paripucchiṃ gaṇaṃ ahaṃ. |
16.
| 713 Te me puṭṭhā viyākaṃsu, |
| sīlavanto upāsakā; |
| Māḷaṃ mayaṃ kattukāmā, |
| ekatthambho na labbhati. |
17.
| 714 Ekatthambhaṃ mamaṃ detha, |
| ahaṃ dassāmi satthuno; |
| Āharissāmahaṃ thambhaṃ, |
| appossukkā bhavantu te. |
18.
| 715 Te me thambhaṃ pavecchiṃsu, |
| pasannā tuṭṭhamānasā; |
| Tato paṭinivattitvā, |
| agamaṃsu sakaṃ gharaṃ. |
19.
| 716 Aciraṃ gate pūgagaṇe, |
| thambhaṃ ahāsahaṃ tadā; |
| Haṭṭho haṭṭhena cittena, |
| paṭhamaṃ ussapesahaṃ. |
20.
| 717 Tena cittappasādena, |
| Vimānaṃ upapajjahaṃ; |
| Ubbiddhaṃ bhavanaṃ mayhaṃ, |
| Sattabhūmaṃ samuggataṃ. |
21.
| 718 Vajjamānāsu bherīsu, |
| paricāremahaṃ sadā; |
| Pañcapaññāsakappamhi, |
| rājā āsiṃ yasodharo. |
22.
| 719 Tatthāpi bhavanaṃ mayhaṃ, |
| sattabhūmaṃ samuggataṃ; |
| Kūṭāgāravarūpetaṃ, |
| ekatthambhaṃ manoramaṃ. |
23.
| 720 Ekavīsatikappamhi, |
| udeno nāma khattiyo; |
| Tatrāpi bhavanaṃ mayhaṃ, |
| sattabhūmaṃ samuggataṃ. |
24.
| 721 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Anubhomi sukhaṃ sabbaṃ, |
| ekatthambhassidaṃ phalaṃ. |
25.
| 722 Catunnavutito kappe, |
| yaṃ thambhamadadaṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ekatthambhassidaṃ phalaṃ. |
26.
| 723 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
724 Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo abhāsitthāti.
725 Ekatthambhikattherassāpadānaṃ dutiyaṃ.