-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.1 Sīhāsanadāyakattheraapadāna
Sīhāsaniyavagga
Sīhāsanadāyakattheraapadāna
1.
| 696 “Nibbute lokanāthamhi, |
| siddhatthe dvipaduttame; |
| Vitthārike pāvacane, |
| bāhujaññamhi sāsane. |
2.
| 697 Pasannacitto sumano, |
| sīhāsanamakāsahaṃ; |
| Sīhāsanaṃ karitvāna, |
| pādapīṭhamakāsahaṃ. |
3.
| 698 Sīhāsane ca vassante, |
| gharaṃ tattha akāsahaṃ; |
| Tena cittappasādena, |
| tusitaṃ upapajjahaṃ. |
4.
| 699 Āyāmena catubbīsa- |
| yojanaṃ āsi tāvade; |
| Vimānaṃ sukataṃ mayhaṃ, |
| vitthārena catuddasa. |
5.
| 700 Sataṃ kaññāsahassāni, |
| parivārenti maṃ sadā; |
| Soṇṇamayañca pallaṅkaṃ, |
| byamhe āsi sunimmitaṃ. |
6.
| 701 Hatthiyānaṃ assayānaṃ, |
| dibbayānaṃ upaṭṭhitaṃ; |
| Pāsādā sivikā ceva, |
| nibbattanti yadicchakaṃ. |
7.
| 702 Maṇimayā ca pallaṅkā, |
| aññe sāramayā bahū; |
| Nibbattanti mamaṃ sabbe, |
| sīhāsanassidaṃ phalaṃ. |
8.
| 703 Soṇṇamayā rūpimayā, |
| phalikāveḷuriyāmayā; |
| Pādukā abhirūhāmi, |
| pādapīṭhassidaṃ phalaṃ. |
9.
| 704 Catunnavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| puññakammassidaṃ phalaṃ. |
10.
| 705 Tesattatimhito kappe, |
| indanāmā tayo janā; |
| Dvesattatimhito kappe, |
| tayo sumananāmakā. |
11.
| 706 Samasattatito kappe, |
| tayo varuṇanāmakā; |
| Sattaratanasampannā, |
| catudīpamhi issarā. |
12.
| 707 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
708 Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.
709 Sīhāsanadāyakattherassāpadānaṃ paṭhamaṃ.