-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.9 Ekacāriyattheraapadāna
Kuṭajapupphiyavagga
Ekacāriyattheraapadāna
51.
| 2647 “Tāvatiṃsesu devesu, |
| mahāghoso tadā ahu; |
| Buddho ca loke nibbāti, |
| mayañcamha sarāgino. |
52.
| 2648 Tesaṃ saṃvegajātānaṃ, |
| sokasallasamaṅginaṃ; |
| Sabalena upatthaddho, |
| agamaṃ buddhasantikaṃ. |
53.
| 2649 Mandāravaṃ gahetvāna, |
| saṅgīti abhinimmitaṃ; |
| Parinibbutakālamhi, |
| buddhassa abhiropayiṃ. |
54.
| 2650 Sabbe devānumodiṃsu, |
| accharāyo ca me tadā; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
55.
| 2651 Saṭṭhikappasahassamhi, |
| ito soḷasa te janā; |
| Mahāmallajanā nāma, |
| cakkavattī mahabbalā. |
56.
| 2652 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2653 Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo abhāsitthāti.
2654 Ekacāriyattherassāpadānaṃ navamaṃ.