-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.8 Tikaṇṇipupphiyattheraapadāna
Kuṭajapupphiyavagga
Tikaṇṇipupphiyattheraapadāna
46.
| 2640 “Devabhūto ahaṃ santo, |
| accharāhi purakkhato; |
| Pubbakammaṃ saritvāna, |
| buddhaseṭṭhaṃ anussariṃ. |
47.
| 2641 Tikaṇṇipupphaṃ paggayha, |
| sakaṃ cittaṃ pasādayiṃ; |
| Buddhamhi abhiropesiṃ, |
| vipassimhi narāsabhe. |
48.
| 2642 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
49.
| 2643 Tesattatimhito kappe, |
| caturāsuṃ ramuttamā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
50.
| 2644 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2645 Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo thero imā gāthāyo abhāsitthāti.
2646 Tikaṇṇipupphiyattherassāpadānaṃ aṭṭhamaṃ.