-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.7 Ekacintikattheraapadāna
Kuṭajapupphiyavagga
Ekacintikattheraapadāna
34.
| 2626 “Yadā devo devakāyā, |
| cavate āyusaṅkhayā; |
| Tayo saddā niccharanti, |
| devānaṃ anumodataṃ. |
35.
| 2627 ‘Ito bho sugatiṃ gaccha, |
| manussānaṃ sahabyataṃ; |
| Manussabhūto saddhamme, |
| labha saddhaṃ anuttaraṃ. |
36.
| 2628 Sā te saddhā niviṭṭhāssa, |
| mūlajātā patiṭṭhitā; |
| Yāvajīvaṃ asaṃhīrā, |
| saddhamme suppavedite. |
37.
| 2629 Kāyena kusalaṃ katvā, |
| vācāya kusalaṃ bahuṃ; |
| Manasā kusalaṃ katvā, |
| abyāpajjaṃ nirūpadhiṃ. |
38.
| 2630 Tato opadhikaṃ puññaṃ, |
| katvā dānena taṃ bahuṃ; |
| Aññepi macce saddhamme, |
| brahmacariye nivesaya’. |
39.
| 2631 Imāya anukampāya, |
| devā devaṃ yadā vidū; |
| Cavantaṃ anumodanti, |
| ehi deva punappunaṃ. |
40.
| 2632 Saṃvego me tadā āsi, |
| devasaṅghe samāgate; |
| Kaṃ su nāma ahaṃ yoniṃ, |
| gamissāmi ito cuto. |
41.
| 2633 Mama saṃvegamaññāya, |
| samaṇo bhāvitindriyo; |
| Mamuddharitukāmo so, |
| āgacchi mama santikaṃ. |
42.
| 2634 Sumano nāma nāmena, |
| padumuttarasāvako; |
| Atthadhammānusāsitvā, |
| saṃvejesi mamaṃ tadā. |
43.
| 2635 Tassāhaṃ vacanaṃ sutvā, |
| buddhe cittaṃ pasādayiṃ; |
| Taṃ dhīraṃ abhivādetvā, |
| tattha kālaṅkato ahaṃ. |
44.
| 2636 Upapajjiṃ sa tattheva, |
| sukkamūlena codito; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
45.
| 2637 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2638 Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti.
2639 Ekacintikattherassāpadānaṃ sattamaṃ.