-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.6 Bodhiupaṭṭhākattheraapadāna
Kuṭajapupphiyavagga
Bodhiupaṭṭhākattheraapadāna
30.
| 2620 “Nagare rammavatiyā, |
| āsiṃ murajavādako; |
| Niccupaṭṭhānayuttomhi, |
| gatohaṃ bodhimuttamaṃ. |
31.
| 2621 Sāyaṃ pātaṃ upaṭṭhitvā, |
| sukkamūlena codito; |
| Aṭṭhārasakappasate, |
| duggatiṃ nupapajjahaṃ. |
32.
| 2622 Pannarase kappasate, |
| ito āsiṃ janādhipo; |
| Murajo nāma nāmena, |
| cakkavattī mahabbalo. |
33.
| 2623 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2624 Itthaṃ sudaṃ āyasmā bodhiupaṭṭhāko thero imā gāthāyo abhāsitthāti.
2625 Bodhiupaṭṭhākattherassāpadānaṃ chaṭṭhaṃ.