-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.5 Isimuggadāyakattheraapadāna
Kuṭajapupphiyavagga
Isimuggadāyakattheraapadāna
24.
| 2612 “Udentaṃ sataraṃsiṃva, |
| pītaraṃsiṃva bhāṇumaṃ; |
| Kakudhaṃ vilasantaṃva, |
| padumuttaranāyakaṃ. |
25.
| 2613 Isimuggāni pisitvā, |
| madhukhudde anīḷake; |
| Pāsādeva ṭhito santo, |
| adāsiṃ lokabandhuno. |
26.
| 2614 Aṭṭhasatasahassāni, |
| ahesuṃ buddhasāvakā; |
| Sabbesaṃ pattapūrentaṃ, |
| tato cāpi bahuttaraṃ. |
27.
| 2615 Tena cittappasādena, |
| sukkamūlena codito; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
28.
| 2616 Cattālīsamhi sahasse, |
| kappānaṃ aṭṭhatiṃsa te; |
| Isimuggasanāmā te, |
| cakkavattī mahabbalā. |
29.
| 2617 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2618 Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo abhāsitthāti.
2619 Isimuggadāyakattherassāpadānaṃ pañcamaṃ.