-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.4 Pañcahatthiyattheraapadāna
Kuṭajapupphiyavagga
Pañcahatthiyattheraapadāna
18.
| 2604 “Tisso nāmāsi bhagavā, |
| lokajeṭṭho narāsabho; |
| Purakkhato sāvakehi, |
| rathiyaṃ paṭipajjatha. |
19.
| 2605 Pañca uppalahatthā ca, |
| cāturā ṭhapitā mayā; |
| Āhutiṃ dātukāmohaṃ, |
| paggaṇhiṃ vatasiddhiyā. |
20.
| 2606 Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Gacchantaṃ antarāpaṇe; |
| Buddharaṃsīhi phuṭṭhosmi, |
| Pūjesiṃ dvipaduttamaṃ. |
21.
| 2607 Dvenavute ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
22.
| 2608 Ito terasakappamhi, |
| pañca susabhasammatā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
23.
| 2609 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2610 Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.
2611 Pañcahatthiyattherassāpadānaṃ catutthaṃ.