-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.3 Koṭumbariyattheraapadāna
Kuṭajapupphiyavagga
Koṭumbariyattheraapadāna
12.
| 2596 “Kaṇikāraṃva jotantaṃ, |
| nisinnaṃ pabbatantare; |
| Appameyyaṃva udadhiṃ, |
| vitthataṃ dharaṇiṃ yathā. |
13.
| 2597 Pūjitaṃ devasaṅghena, |
| nisabhājāniyaṃ yathā; |
| Haṭṭho haṭṭhena cittena, |
| upāgacchiṃ naruttamaṃ. |
14.
| 2598 Sattapupphāni paggayha, |
| koṭumbarasamākulaṃ; |
| Buddhassa abhiropesiṃ, |
| sikhino lokabandhuno. |
15.
| 2599 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
16.
| 2600 Ito vīsatikappamhi, |
| mahānelasanāmako; |
| Eko āsi mahātejo, |
| cakkavattī mahabbalo. |
17.
| 2601 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2602 Itthaṃ sudaṃ āyasmā koṭumbariyo thero imā gāthāyo abhāsitthāti.
2603 Koṭumbariyattherassāpadānaṃ tatiyaṃ.