-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.2 Bandhujīvakattheraapadāna
Kuṭajapupphiyavagga
Bandhujīvakattheraapadāna
6.
| 2588 “Siddhattho nāma sambuddho, |
| sayambhū sabbhi vaṇṇito; |
| Samādhiṃ so samāpanno, |
| nisīdi pabbatantare. |
7.
| 2589 Jātassare gavesanto, |
| dakajaṃ pupphamuttamaṃ; |
| Bandhujīvakapupphāni, |
| addasaṃ samanantaraṃ. |
8.
| 2590 Ubho hatthehi paggayha, |
| upāgacchiṃ mahāmuniṃ; |
| Pasannacitto sumano, |
| siddhatthassābhiropayiṃ. |
9.
| 2591 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
10.
| 2592 Ito cātuddase kappe, |
| eko āsiṃ janādhipo; |
| Samuddakappo nāmena, |
| cakkavattī mahabbalo. |
11.
| 2593 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2594 Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.
2595 Bandhujīvakattherassāpadānaṃ dutiyaṃ.