-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.1 Kuṭajapupphiyattheraapadāna
Kuṭajapupphiyavagga
Kuṭajapupphiyattheraapadāna
1.
| 2581 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Sataraṃsiṃva uggataṃ; |
| Disaṃ anuvilokentaṃ, |
| Gacchantaṃ anilañjase. |
2.
| 2582 Kuṭajaṃ pupphitaṃ disvā, |
| saṃvitthatasamotthataṃ; |
| Rukkhato ocinitvāna, |
| phussassa abhiropayiṃ. |
3.
| 2583 Dvenavute ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
4.
| 2584 Ito sattarase kappe, |
| tayo āsuṃ supupphitā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
5.
| 2585 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2586 Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.
2587 Kuṭajapupphiyattherassāpadānaṃ paṭhamaṃ.