-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
19.10 Tivaṇṭipupphiyattheraapadāna
Kuṭajapupphiyavagga
Tivaṇṭipupphiyattheraapadāna
57.
| 2655 “Abhibhūtaṃ panijjhanti, |
| Sabbe saṅgamma te mamaṃ; |
| Tesaṃ nijjhāyamānānaṃ, |
| Pariḷāho ajāyatha. |
58.
| 2656 Sunando nāma nāmena, |
| buddhassa sāvako tadā; |
| Dhammadassissa munino, |
| āgacchi mama santikaṃ. |
59.
| 2657 Ye me baddhacarā āsuṃ, |
| te me pupphaṃ aduṃ tadā; |
| Tāhaṃ pupphaṃ gahetvāna, |
| sāvake abhiropayiṃ. |
60.
| 2658 Sohaṃ kālaṅkato tattha, |
| punāpi upapajjahaṃ; |
| Aṭṭhārase kappasate, |
| vinipātaṃ na gacchahaṃ. |
61.
| 2659 Teraseto kappasate, |
| aṭṭhāsuṃ dhūmaketuno; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
62.
| 2660 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2208) |
2661 Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti.
2662 Tivaṇṭipupphiyattherassāpadānaṃ dasamaṃ.
2663 Kuṭajapupphiyavaggo ekūnavīsatimo.
2664 Tassuddānaṃ
| 2665 Kuṭajo bandhujīvī ca, |
| koṭumbarikahatthiyo; |
| Isimuggo ca bodhi ca, |
| ekacintī tikaṇṇiko; |
| Ekacārī tivaṇṭi ca, |
| gāthā dvāsaṭṭhi kittitāti. |