-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.9 Tikicchakattheraapadāna
Kumudavagga
Tikicchakattheraapadāna
39.
| 2564 “Nagare bandhumatiyā, |
| vejjo āsiṃ susikkhito; |
| Āturānaṃ sadukkhānaṃ, |
| mahājanasukhāvaho. |
40.
| 2565 Byādhitaṃ samaṇaṃ disvā, |
| sīlavantaṃ mahājutiṃ; |
| Pasannacitto sumano, |
| bhesajjamadadiṃ tadā. |
41.
| 2566 Arogo āsi teneva, |
| samaṇo saṃvutindriyo; |
| Asoko nāma nāmena, |
| upaṭṭhāko vipassino. |
42.
| 2567 Ekanavutito kappe, |
| yaṃ osadhamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| bhesajjassa idaṃ phalaṃ. |
43.
| 2568 Ito ca aṭṭhame kappe, |
| sabbosadhasanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
44.
| 2569 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2570 Itthaṃ sudaṃ āyasmā tikicchako thero imā gāthāyo abhāsitthāti.
2571 Tikicchakattherassāpadānaṃ navamaṃ.