-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.8 Maṇipūjakattheraapadāna
Kumudavagga
Maṇipūjakattheraapadāna
34.
| 2557 “Orena himavantassa, |
| nadikā sampavattatha; |
| Tassā cānupakhettamhi, |
| sayambhū vasate tadā. |
35.
| 2558 Maṇiṃ paggayha pallaṅkaṃ, |
| sādhucittaṃ manoramaṃ; |
| Pasannacitto sumano, |
| buddhassa abhiropayiṃ. |
36.
| 2559 Catunnavutito kappe, |
| yaṃ maṇiṃ abhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
37.
| 2560 Ito ca dvādase kappe, |
| sataraṃsīsanāmakā; |
| Aṭṭha te āsuṃ rājāno, |
| cakkavattī mahabbalā. |
38.
| 2561 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2562 Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.
2563 Maṇipūjakattherassāpadānaṃ aṭṭhamaṃ.