-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.10 Saṃghupaṭṭhākattheraapadāna
Kumudavagga
Saṃghupaṭṭhākattheraapadāna
45.
| 2572 “Vessabhumhi bhagavati, |
| ahosārāmiko ahaṃ; |
| Pasannacitto sumano, |
| upaṭṭhiṃ saṃghamuttamaṃ. |
46.
| 2573 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| upaṭṭhānassidaṃ phalaṃ. |
47.
| 2574 Ito te sattame kappe, |
| sattevāsuṃ samodakā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
48.
| 2575 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2146) |
2576 Itthaṃ sudaṃ āyasmā saṃghupaṭṭhāko thero imā gāthāyo abhāsitthāti.
2577 Saṃghupaṭṭhākattherassāpadānaṃ dasamaṃ.
2578 Kumudavaggo aṭṭhārasamo.
2579 Tassuddānaṃ
| 2580 Kumudo atha nisseṇī, |
| rattiko udapānado; |
| Sīhāsanī maggadado, |
| ekadīpī maṇippado; |
| Tikicchako upaṭṭhāko, |
| ekapaññāsa gāthakāti. |