-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.2 Nisseṇidāyakattheraapadāna
Kumudavagga
Nisseṇidāyakattheraapadāna
9.
| 2520 “Koṇḍaññassa bhagavato, |
| lokajeṭṭhassa tādino; |
| Ārohatthāya pāsādaṃ, |
| nisseṇī kāritā mayā. |
10.
| 2521 Tena cittappasādena, |
| anubhotvāna sampadā; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
11.
| 2522 Ekattiṃsamhi kappānaṃ, |
| sahassamhi tayo ahuṃ; |
| Sambahulā nāma rājāno, |
| cakkavattī mahabbalā. |
12.
| 2523 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2524 Itthaṃ sudaṃ āyasmā nisseṇidāyako thero imā gāthāyo abhāsitthāti.
2525 Nisseṇidāyakattherassāpadānaṃ dutiyaṃ.