-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.3 Rattipupphiyattheraapadāna
Kumudavagga
Rattipupphiyattheraapadāna
13.
| 2526 “Migaluddo pure āsiṃ, |
| araññe kānane ahaṃ; |
| Vipassiṃ addasaṃ buddhaṃ, |
| devadevaṃ narāsabhaṃ. |
14.
| 2527 Rattikaṃ pupphitaṃ disvā, |
| kuṭajaṃ dharaṇīruhaṃ; |
| Samūlaṃ paggahetvāna, |
| upanesiṃ mahesino. |
15.
| 2528 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphadānassidaṃ phalaṃ. |
16.
| 2529 Ito ca aṭṭhame kappe, |
| suppasannasanāmako; |
| Sattaratanasampanno, |
| rājāhosiṃ mahabbalo. |
17.
| 2530 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2531 Itthaṃ sudaṃ āyasmā rattipupphiyo thero imā gāthāyo abhāsitthāti.
2532 Rattipupphiyattherassāpadānaṃ tatiyaṃ.