-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.1 Kumudamāliyattheraapadāna
Kumudavagga
Kumudamāliyattheraapadāna
1.
| 2510 “Pabbate himavantamhi, |
| mahājātassaro ahu; |
| Tatthajo rakkhaso āsiṃ, |
| ghorarūpo mahabbalo. |
2.
| 2511 Kumudaṃ pupphate tattha, |
| cakkamattāni jāyare; |
| Ocināmi ca taṃ pupphaṃ, |
| balino samitiṃ tadā. |
3.
| 2512 Atthadassī tu bhagavā, |
| dvipadindo narāsabho; |
| Pupphasaṅkocitaṃ disvā, |
| āgacchi mama santikaṃ. |
4.
| 2513 Upāgatañca sambuddhaṃ, |
| devadevaṃ narāsabhaṃ; |
| Sabbañca pupphaṃ paggayha, |
| buddhassa abhiropayiṃ. |
5.
| 2514 Yāvatā himavantantā, |
| parisā sā tadā ahu; |
| Tāvacchadanasampanno, |
| agamāsi tathāgato. |
6.
| 2515 Aṭṭhārase kappasate, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
7.
| 2516 Ito pannarase kappe, |
| sattāhesuṃ janādhipā; |
| Sahassarathanāmā te, |
| cakkavattī mahabbalā. |
8.
| 2517 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2518 Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.
2519 Kumudamāliyattherassāpadānaṃ paṭhamaṃ.