-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.9 Samādapakattheraapadāna
Supāricariyavagga
Samādapakattheraapadāna
44.
| 2492 “Nagare bandhumatiyā, |
| mahāpūgagaṇo ahu; |
| Tesāhaṃ pavaro āsiṃ, |
| mama baddhacarā ca te. |
45.
| 2493 Sabbe te sannipātetvā, |
| puññakamme samādayiṃ; |
| Māḷaṃ kassāma saṃghassa, |
| puññakkhettaṃ anuttaraṃ. |
46.
| 2494 Sādhūti te paṭissutvā, |
| mama chandavasānugā; |
| Niṭṭhāpetvā ca taṃ māḷaṃ, |
| vipassissa adamhase. |
47.
| 2495 Ekanavutito kappe, |
| yaṃ māḷamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| māḷadānassidaṃ phalaṃ. |
48.
| 2496 Ekūnasattatikappe, |
| eko āsi janādhipo; |
| Ādeyyo nāma nāmena, |
| cakkavattī mahabbalo. |
49.
| 2497 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2498 Itthaṃ sudaṃ āyasmā samādapako thero imā gāthāyo abhāsitthāti.
2499 Samādapakattherassāpadānaṃ navamaṃ.