-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.10 Pañcaṅguliyattheraapadāna
Supāricariyavagga
Pañcaṅguliyattheraapadāna
50.
| 2500 “Tisso nāmāsi bhagavā, |
| lokajeṭṭho narāsabho; |
| Pavisati gandhakuṭiṃ, |
| vihārakusalo muni. |
51.
| 2501 Sugandhamālamādāya, |
| agamāsiṃ jinantikaṃ; |
| Apasaddo ca sambuddhe, |
| pañcaṅgulimadāsahaṃ. |
52.
| 2502 Dvenavute ito kappe, |
| yaṃ gandhamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pañcaṅgulissidaṃ phalaṃ. |
53.
| 2503 Dvesattatimhito kappe, |
| rājā āsiṃ sayampabho; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
54.
| 2504 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2098) |
2505 Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti.
2506 Pañcaṅguliyattherassāpadānaṃ dasamaṃ.
2507 Supāricariyavaggo sattarasamo.
2508 Tassuddānaṃ
| 2509 Supāricari kaṇaverī, |
| khajjako desapūjako; |
| Kaṇikāro sappidado, |
| yūthiko dussadāyako; |
| Māḷo ca pañcaṅguliko, |
| catupaññāsa gāthakāti. |