-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.8 Dussadāyakattheraapadāna
Supāricariyavagga
Dussadāyakattheraapadāna
38.
| 2484 “Tivarāyaṃ pure ramme, |
| rājaputtosahaṃ tadā; |
| Paṇṇākāraṃ labhitvāna, |
| upasantassadāsahaṃ. |
39.
| 2485 Adhivāsesi bhagavā, |
| vatthaṃ hatthena āmasi; |
| Siddhattho adhivāsetvā, |
| vehāsaṃ nabhamuggami. |
40.
| 2486 Buddhassa gacchamānassa, |
| dussā dhāvanti pacchato; |
| Tattha cittaṃ pasādesiṃ, |
| buddho no aggapuggalo. |
41.
| 2487 Catunnavutito kappe, |
| yaṃ dussamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dussadānassidaṃ phalaṃ. |
42.
| 2488 Sattasaṭṭhimhito kappe, |
| cakkavattī tadā ahuṃ; |
| Parisuddhoti nāmena, |
| manujindo mahabbalo. |
43.
| 2489 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2490 Itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti.
2491 Dussadāyakattherassāpadānaṃ aṭṭhamaṃ.