-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.5 Kaṇikārachattiyattheraapadāna
Supāricariyavagga
Kaṇikārachattiyattheraapadāna
23.
| 2463 “Vessabhū nāma sambuddho, |
| lokajeṭṭho narāsabho; |
| Divāvihārāya muni, |
| ogāhayi mahāvanaṃ. |
24.
| 2464 Kaṇikāraṃ ocinitvā, |
| chattaṃ katvānahaṃ tadā; |
| Pupphacchadanaṃ katvāna, |
| buddhassa abhiropayiṃ. |
25.
| 2465 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
26.
| 2466 Ito vīsatikappamhi, |
| soṇṇābhā aṭṭha khattiyā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
27.
| 2467 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2468 Itthaṃ sudaṃ āyasmā kaṇikārachattiyo thero imā gāthāyo abhāsitthāti.
2469 Kaṇikārachattiyattherassāpadānaṃ pañcamaṃ.