-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.6 Sappidāyakattheraapadāna
Supāricariyavagga
Sappidāyakattheraapadāna
28.
| 2470 “Phusso nāmāsi bhagavā, |
| āhutīnaṃ paṭiggaho; |
| Gacchate vīthiyaṃ vīro, |
| nibbāpento mahājanaṃ. |
29.
| 2471 Anupubbena bhagavā, |
| āgacchi mama santikaṃ; |
| Tato taṃ pattaṃ paggayha, |
| sappitelamadāsahaṃ. |
30.
| 2472 Dvenavute ito kappe, |
| yaṃ sappimadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| sappidānassidaṃ phalaṃ. |
31.
| 2473 Chappaññāse ito kappe, |
| eko āsi samodako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
32.
| 2474 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2475 Itthaṃ sudaṃ āyasmā sappidāyako thero imā gāthāyo abhāsitthāti.
2476 Sappidāyakattherassāpadānaṃ chaṭṭhaṃ.