-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.4 Desapūjakattheraapadāna
Supāricariyavagga
Desapūjakattheraapadāna
18.
| 2456 “Atthadassī tu bhagavā, |
| lokajeṭṭho narāsabho; |
| Abbhuggantvāna vehāsaṃ, |
| gacchate anilañjase. |
19.
| 2457 Yamhi dese ṭhito satthā, |
| abbhuggacchi mahāmuni; |
| Tāhaṃ desaṃ apūjesiṃ, |
| pasanno sehi pāṇibhi. |
20.
| 2458 Aṭṭhārase kappasate, |
| addasaṃ yaṃ mahāmuniṃ; |
| Duggatiṃ nābhijānāmi, |
| desapūjāyidaṃ phalaṃ. |
21.
| 2459 Ekādase kappasate, |
| gosujātasanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
22.
| 2460 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2461 Itthaṃ sudaṃ āyasmā desapūjako thero imā gāthāyo abhāsitthāti.
2462 Desapūjakattherassāpadānaṃ catutthaṃ.