-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.3 Khajjakadāyakattheraapadāna
Supāricariyavagga
Khajjakadāyakattheraapadāna
13.
| 2449 “Tissassa kho bhagavato, |
| pubbe phalamadāsahaṃ; |
| Nāḷikerañca pādāsiṃ, |
| khajjakaṃ abhisammataṃ. |
14.
| 2450 Buddhassa tamahaṃ datvā, |
| Tissassa tu mahesino; |
| Modāmahaṃ kāmakāmī, |
| Upapajjiṃ yamicchakaṃ. |
15.
| 2451 Dvenavute ito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
16.
| 2452 Ito terasakappamhi, |
| rājā indasamo ahu; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
17.
| 2453 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2454 Itthaṃ sudaṃ āyasmā khajjakadāyako thero imā gāthāyo abhāsitthāti.
2455 Khajjakadāyakattherassāpadānaṃ tatiyaṃ.