-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.2 Kaṇaverapupphiyattheraapadāna
Supāricariyavagga
Kaṇaverapupphiyattheraapadāna
7.
| 2441 “Siddhattho nāma bhagavā, |
| lokajeṭṭho narāsabho; |
| Purakkhato sāvakehi, |
| nagaraṃ paṭipajjatha. |
8.
| 2442 Rañño antepure āsiṃ, |
| gopako abhisammato; |
| Pāsāde upaviṭṭhohaṃ, |
| addasaṃ lokanāyakaṃ. |
9.
| 2443 Kaṇaveraṃ gahetvāna, |
| bhikkhusaṃghe samokiriṃ; |
| Buddhassa visuṃ katvāna, |
| tato bhiyyo samokiriṃ. |
10.
| 2444 Catunnavutito kappe, |
| Yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| Buddhapūjāyidaṃ phalaṃ. |
11.
| 2445 Sattāsītimhito kappe, |
| caturāsuṃ mahiddhikā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
12.
| 2446 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2447 Itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gāthāyo abhāsitthāti.
2448 Kaṇaverapupphiyattherassāpadānaṃ dutiyaṃ.