-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
17.1 Supāricariyattheraapadāna
Supāricariyavagga
Supāricariyattheraapadāna
1.
| 2433 “Padumo nāma nāmena, |
| dvipadindo narāsabho; |
| Pavanā abhinikkhamma, |
| dhammaṃ deseti cakkhumā. |
2.
| 2434 Yakkhānaṃ samayo āsi, |
| avidūre mahesino; |
| Yena kiccena sampattā, |
| ajjhāpekkhiṃsu tāvade. |
3.
| 2435 Buddhassa giramaññāya, |
| amatassa ca desanaṃ; |
| Pasannacitto sumano, |
| apphoṭetvā upaṭṭhahiṃ. |
4.
| 2436 Suciṇṇassa phalaṃ passa, |
| upaṭṭhānassa satthuno; |
| Tiṃsakappasahassesu, |
| duggatiṃ nupapajjahaṃ. |
5.
| 2437 Ūnatiṃse kappasate, |
| samalaṅkatanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
6.
| 2438 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2439 Itthaṃ sudaṃ āyasmā supāricariyo thero imā gāthāyo abhāsitthāti.
2440 Supāricariyattherassāpadānaṃ paṭhamaṃ.