-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.7 Tiṇasūlakattheraapadāna
Bandhujīvakavagga
Tiṇasūlakattheraapadāna
35.
| 2399 “Himavantassāvidūre, |
| bhūtagaṇo nāma pabbato; |
| Vasateko jino tattha, |
| sayambhū lokanissaṭo. |
36.
| 2400 Tiṇasūlaṃ gahetvāna, |
| buddhassa abhiropayiṃ; |
| Ekūnasatasahassaṃ, |
| kappaṃ na vinipātiko. |
37.
| 2401 Ito ekādase kappe, |
| ekosiṃ dharaṇīruho; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
38.
| 2402 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2403 Itthaṃ sudaṃ āyasmā tiṇasūlako thero imā gāthāyo abhāsitthāti.
2404 Tiṇasūlakattherassāpadānaṃ sattamaṃ.