-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.6 Kadambapupphiyattheraapadāna
Bandhujīvakavagga
Kadambapupphiyattheraapadāna
30.
| 2392 “Himavantassāvidūre, |
| kukkuṭo nāma pabbato; |
| Tamhi pabbatapādamhi, |
| satta buddhā vasanti te. |
31.
| 2393 Kadambaṃ pupphitaṃ disvā, |
| dīparājaṃva uggataṃ; |
| Ubho hatthehi paggayha, |
| satta buddhe samokiriṃ. |
32.
| 2394 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
33.
| 2395 Dvenavute ito kappe, |
| sattāsuṃ pupphanāmakā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
34.
| 2396 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2397 Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti.
2398 Kadambapupphiyattherassāpadānaṃ chaṭṭhaṃ.