-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.5 Mandāravapupphapūjakattheraapadāna
Bandhujīvakavagga
Mandāravapupphapūjakattheraapadāna
25.
| 2385 “Devaputto ahaṃ santo, |
| pūjayiṃ sikhināyakaṃ; |
| Mandāravena pupphena, |
| buddhassa abhiropayiṃ. |
26.
| 2386 Sattāhaṃ chadanaṃ āsi, |
| dibbaṃ mālaṃ tathāgate; |
| Sabbe janā samāgantvā, |
| namassiṃsu tathāgataṃ. |
27.
| 2387 Ekattiṃse ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
28.
| 2388 Ito ca dasame kappe, |
| rājāhosiṃ jutindharo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
29.
| 2389 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2390 Itthaṃ sudaṃ āyasmā mandāravapupphapūjako thero imā gāthāyo abhāsitthāti.
2391 Mandāravapupphapūjakattherassāpadānaṃ pañcamaṃ.