-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.4 Kakkārupupphapūjakattheraapadāna
Bandhujīvakavagga
Kakkārupupphapūjakattheraapadāna
21.
| 2379 “Devaputto ahaṃ santo, |
| pūjayiṃ sikhināyakaṃ; |
| Kakkārupupphaṃ paggayha, |
| buddhassa abhiropayiṃ. |
22.
| 2380 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
23.
| 2381 Ito ca navame kappe, |
| rājā sattuttamo ahuṃ; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
24.
| 2382 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2383 Itthaṃ sudaṃ āyasmā kakkārupupphapūjako thero imā gāthāyo abhāsitthāti.
2384 Kakkārupupphapūjakattherassāpadānaṃ catutthaṃ.