-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.3 Vīthisammajjakattheraapadāna
Bandhujīvakavagga
Vīthisammajjakattheraapadāna
15.
| 2371 “Udentaṃ sataraṃsiṃva, |
| pītaraṃsiṃva bhāṇumaṃ; |
| Pannarase yathā candaṃ, |
| niyyantaṃ lokanāyakaṃ. |
16.
| 2372 Aṭṭhasaṭṭhisahassāni, |
| sabbe khīṇāsavā ahuṃ; |
| Parivāriṃsu sambuddhaṃ, |
| dvipadindaṃ narāsabhaṃ. |
17.
| 2373 Sammajjitvāna taṃ vīthiṃ, |
| niyyante lokanāyake; |
| Ussāpesiṃ dhajaṃ tattha, |
| vippasannena cetasā. |
18.
| 2374 Ekanavutito kappe, |
| yaṃ dhajaṃ abhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| dhajadānassidaṃ phalaṃ. |
19.
| 2375 Ito catutthake kappe, |
| rājāhosiṃ mahabbalo; |
| Sabbākārena sampanno, |
| sudhajo iti vissuto. |
20.
| 2376 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2377 Itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti.
2378 Vīthisammajjakattherassāpadānaṃ tatiyaṃ.