-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.2 Tambapupphiyattheraapadāna
Bandhujīvakavagga
Tambapupphiyattheraapadāna
7.
| 2361 “Parakammāyane yutto, |
| aparādhaṃ akāsahaṃ; |
| Vanantaṃ abhidhāvissaṃ, |
| bhayaverasamappito. |
8.
| 2362 Pupphitaṃ pādapaṃ disvā, |
| piṇḍibandhaṃ sunimmitaṃ; |
| Tambapupphaṃ gahetvāna, |
| bodhiyaṃ okiriṃ ahaṃ. |
9.
| 2363 Sammajjitvāna taṃ bodhiṃ, |
| pāṭaliṃ pādaputtamaṃ; |
| Pallaṅkaṃ ābhujitvāna, |
| bodhimūle upāvisiṃ. |
10.
| 2364 Gatamaggaṃ gavesantā, |
| āgacchuṃ mama santikaṃ; |
| Te ca disvānahaṃ tattha, |
| āvajjiṃ bodhimuttamaṃ. |
11.
| 2365 Vanditvāna ahaṃ bodhiṃ, |
| vippasannena cetasā; |
| Anekatāle papatiṃ, |
| giridugge bhayānake. |
12.
| 2366 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| bodhipūjāyidaṃ phalaṃ. |
13.
| 2367 Ito ca tatiye kappe, |
| rājā susaññato ahaṃ; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
14.
| 2368 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2369 Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti.
2370 Tambapupphiyattherassāpadānaṃ dutiyaṃ.