-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1 Bandhujīvakattheraapadāna
Bandhujīvakavagga
Bandhujīvakattheraapadāna
1.
| 2353 “Candaṃva vimalaṃ suddhaṃ, |
| vippasannamanāvilaṃ; |
| Nandībhavaparikkhīṇaṃ, |
| tiṇṇaṃ loke visattikaṃ. |
2.
| 2354 Nibbāpayantaṃ janataṃ, |
| Tiṇṇaṃ tārayataṃ varaṃ; |
| Muniṃ vanamhi jhāyantaṃ, |
| Ekaggaṃ susamāhitaṃ. |
3.
| 2355 Bandhujīvakapupphāni, |
| lagetvā suttakenahaṃ; |
| Buddhassa abhiropayiṃ, |
| sikhino lokabandhuno. |
4.
| 2356 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
5.
| 2357 Ito sattamake kappe, |
| manujindo mahāyaso; |
| Samantacakkhu nāmāsi, |
| cakkavattī mahabbalo. |
6.
| 2358 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2359 Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.
2360 Bandhujīvakattherassāpadānaṃ paṭhamaṃ.