-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.8 Nāgapupphiyattheraapadāna
Bandhujīvakavagga
Nāgapupphiyattheraapadāna
39.
| 2405 “Suvaccho nāma nāmena, |
| brāhmaṇo mantapāragū; |
| Purakkhato sasissehi, |
| vasate pabbatantare. |
40.
| 2406 Padumuttaro nāma jino, |
| āhutīnaṃ paṭiggaho; |
| Mamuddharitukāmo so, |
| āgacchi mama santikaṃ. |
41.
| 2407 Vehāsamhi caṅkamati, |
| dhūpāyati jalate tathā; |
| Hāsaṃ mamaṃ viditvāna, |
| pakkāmi pācināmukho. |
42.
| 2408 Tañca acchariyaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Nāgapupphaṃ gahetvāna, |
| gatamaggamhi okiriṃ. |
43.
| 2409 Satasahassito kappe, |
| yaṃ pupphaṃ okiriṃ ahaṃ; |
| Tena cittappasādena, |
| duggatiṃ nupapajjahaṃ. |
44.
| 2410 Ekattiṃse kappasate, |
| rājā āsi mahāraho; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
45.
| 2411 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2412 Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.
2413 Nāgapupphiyattherassāpadānaṃ aṭṭhamaṃ.