-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.9 Vaṭaṃsakiyattheraapadāna
Chattavagga
Vaṭaṃsakiyattheraapadāna
43.
| 2336 “Sumedho nāma nāmena, |
| sayambhū aparājito; |
| Vivekamanubrūhanto, |
| ajjhogāhi mahāvanaṃ. |
44.
| 2337 Saḷalaṃ pupphitaṃ disvā, |
| ganthitvāna vaṭaṃsakaṃ; |
| Buddhassa abhiropesiṃ, |
| sammukhā lokanāyakaṃ. |
45.
| 2338 Tiṃsakappasahassamhi, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
46.
| 2339 Ūnavīse kappasate, |
| soḷasāsuṃ sunimmitā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
47.
| 2340 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2341 Itthaṃ sudaṃ āyasmā vaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.
2342 Vaṭaṃsakiyattherassāpadānaṃ navamaṃ.