-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.8 Phalakadāyakattheraapadāna
Chattavagga
Phalakadāyakattheraapadāna
37.
| 2328 “Yānakāro pure āsiṃ, |
| dārukamme susikkhito; |
| Candanaṃ phalakaṃ katvā, |
| adāsiṃ lokabandhuno. |
38.
| 2329 Pabhāsati idaṃ byamhaṃ, |
| suvaṇṇassa sunimmitaṃ; |
| Hatthiyānaṃ assayānaṃ, |
| dibbayānaṃ upaṭṭhitaṃ. |
39.
| 2330 Pāsādā sivikā ceva, |
| Nibbattanti yadicchakaṃ; |
| Akkhobhaṃ ratanaṃ mayhaṃ, |
| Phalakassa idaṃ phalaṃ. |
40.
| 2331 Ekanavutito kappe, |
| phalakaṃ yamahaṃ dadiṃ; |
| Duggatiṃ nābhijānāmi, |
| phalakassa idaṃ phalaṃ. |
41.
| 2332 Sattapaññāsakappamhi, |
| caturo nimmitāvhayā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
42.
| 2333 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2334 Itthaṃ sudaṃ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti.
2335 Phalakadāyakattherassāpadānaṃ aṭṭhamaṃ.