-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.7 Maggadāyakattheraapadāna
Chattavagga
Maggadāyakattheraapadāna
32.
| 2321 “Uttaritvāna nadikaṃ, |
| vanaṃ gacchati cakkhumā; |
| Tamaddasāsiṃ sambuddhaṃ, |
| siddhatthaṃ varalakkhaṇaṃ. |
33.
| 2322 Kudāla piṭakamādāya, |
| samaṃ katvāna taṃ pathaṃ; |
| Satthāraṃ abhivādetvā, |
| sakaṃ cittaṃ pasādayiṃ. |
34.
| 2323 Catunnavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| maggadānassidaṃ phalaṃ. |
35.
| 2324 Sattapaññāsakappamhi, |
| eko āsiṃ janādhipo; |
| Nāmena suppabuddhoti, |
| nāyako so narissaro. |
36.
| 2325 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2326 Itthaṃ sudaṃ āyasmā maggadāyako thero imā gāthāyo abhāsitthāti.
2327 Maggadāyakattherassāpadānaṃ sattamaṃ.