-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.6 Anulepadāyakattheraapadāna
Chattavagga
Anulepadāyakattheraapadāna
26.
| 2313 “Anomadassīmunino, |
| bodhivedimakāsahaṃ; |
| Sudhāya piṇḍaṃ datvāna, |
| pāṇikammaṃ akāsahaṃ. |
27.
| 2314 Disvā taṃ sukataṃ kammaṃ, |
| anomadassī naruttamo; |
| Bhikkhusaṃghe ṭhito satthā, |
| imaṃ gāthaṃ abhāsatha. |
28.
| 2315 ‘Iminā sudhakammena, |
| cetanāpaṇidhīhi ca; |
| Sampattiṃ anubhotvāna, |
| dukkhassantaṃ karissati’. |
29.
| 2316 Pasannamukhavaṇṇomhi, |
| ekaggo susamāhito; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
30.
| 2317 Ito kappasate āsiṃ, |
| paripuṇṇe anūnake; |
| Rājā sabbaghano nāma, |
| cakkavattī mahabbalo. |
31.
| 2318 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2319 Itthaṃ sudaṃ āyasmā anulepadāyako thero imā gāthāyo abhāsitthāti.
2320 Anulepadāyakattherassāpadānaṃ chaṭṭhaṃ.