-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.5 Umāpupphiyattheraapadāna
Chattavagga
Umāpupphiyattheraapadāna
21.
| 2306 “Nibbute lokamahite, |
| āhutīnaṃ paṭiggahe; |
| Siddhatthamhi bhagavati, |
| mahāthūpamaho ahu. |
22.
| 2307 Mahe pavattamānamhi, |
| siddhatthassa mahesino; |
| Umāpupphaṃ gahetvāna, |
| thūpamhi abhiropayiṃ. |
23.
| 2308 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| thūpapūjāyidaṃ phalaṃ. |
24.
| 2309 Ito ca navame kappe, |
| somadevasanāmakā; |
| Pañcāsītisu rājāno, |
| cakkavattī mahabbalā. |
25.
| 2310 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2311 Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.
2312 Umāpupphiyattherassāpadānaṃ pañcamaṃ.