-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.4 Saparivāriyattheraapadāna
Chattavagga
Saparivāriyattheraapadāna
15.
| 2298 “Padumuttaro nāma jino, |
| lokajeṭṭho narāsabho; |
| Jalitvā aggikkhandhova, |
| sambuddho parinibbuto. |
16.
| 2299 Nibbute ca mahāvīre, |
| thūpo vitthāriko ahu; |
| Dūratova upaṭṭhenti, |
| dhātugehavaruttame. |
17.
| 2300 Pasannacitto sumano, |
| akaṃ candanavedikaṃ; |
| Dissati thūpakhandho ca, |
| thūpānucchaviko tadā. |
18.
| 2301 Bhave nibbattamānamhi, |
| devatte atha mānuse; |
| Omattaṃ me na passāmi, |
| pubbakammassidaṃ phalaṃ. |
19.
| 2302 Pañcadasakappasate, |
| ito aṭṭha janā ahuṃ; |
| Sabbe samattanāmā te, |
| cakkavattī mahabbalā. |
20.
| 2303 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2304 Itthaṃ sudaṃ āyasmā saparivāriyo thero imā gāthāyo abhāsitthāti.
2305 Saparivāriyattherassāpadānaṃ catutthaṃ.