-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.3 Vedikārakattheraapadāna
Chattavagga
Vedikārakattheraapadāna
10.
| 2291 “Nibbute lokanāthamhi, |
| piyadassīnaruttame; |
| Pasannacitto sumano, |
| muttāvedimakāsahaṃ. |
11.
| 2292 Maṇīhi parivāretvā, |
| akāsiṃ vedimuttamaṃ; |
| Vedikāya mahaṃ katvā, |
| tattha kālaṅkato ahaṃ. |
12.
| 2293 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Maṇī dhārenti ākāse, |
| puññakammassidaṃ phalaṃ. |
13.
| 2294 Soḷaseto kappasate, |
| maṇippabhāsanāmakā; |
| Chattiṃsāsiṃsu rājāno, |
| cakkavattī mahabbalā. |
14.
| 2295 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2296 Itthaṃ sudaṃ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.
2297 Vedikārakattherassāpadānaṃ tatiyaṃ.