-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.2 Thambhāropakattheraapadāna
Chattavagga
Thambhāropakattheraapadāna
5.
| 2284 “Nibbute lokanāthamhi, |
| dhammadassīnarāsabhe; |
| Āropesiṃ dhajatthambhaṃ, |
| buddhaseṭṭhassa cetiye. |
6.
| 2285 Nisseṇiṃ māpayitvāna, |
| thūpaseṭṭhaṃ samāruhiṃ; |
| Jātipupphaṃ gahetvāna, |
| thūpamhi abhiropayiṃ. |
7.
| 2286 Aho buddhā aho dhammā, |
| aho no satthu sampadā; |
| Duggatiṃ nābhijānāmi, |
| thūpapūjāyidaṃ phalaṃ. |
8.
| 2287 Catunnavutito kappe, |
| thūpasīkhasanāmakā; |
| Soḷasāsiṃsu rājāno, |
| cakkavattī mahabbalā. |
9.
| 2288 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2289 Itthaṃ sudaṃ āyasmā thambhāropako thero imā gāthāyo abhāsitthāti.
2290 Thambhāropakattherassāpadānaṃ dutiyaṃ.